Declension table of ?deśajātā

Deva

FeminineSingularDualPlural
Nominativedeśajātā deśajāte deśajātāḥ
Vocativedeśajāte deśajāte deśajātāḥ
Accusativedeśajātām deśajāte deśajātāḥ
Instrumentaldeśajātayā deśajātābhyām deśajātābhiḥ
Dativedeśajātāyai deśajātābhyām deśajātābhyaḥ
Ablativedeśajātāyāḥ deśajātābhyām deśajātābhyaḥ
Genitivedeśajātāyāḥ deśajātayoḥ deśajātānām
Locativedeśajātāyām deśajātayoḥ deśajātāsu

Adverb -deśajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria