Declension table of deśajāta

Deva

MasculineSingularDualPlural
Nominativedeśajātaḥ deśajātau deśajātāḥ
Vocativedeśajāta deśajātau deśajātāḥ
Accusativedeśajātam deśajātau deśajātān
Instrumentaldeśajātena deśajātābhyām deśajātaiḥ deśajātebhiḥ
Dativedeśajātāya deśajātābhyām deśajātebhyaḥ
Ablativedeśajātāt deśajātābhyām deśajātebhyaḥ
Genitivedeśajātasya deśajātayoḥ deśajātānām
Locativedeśajāte deśajātayoḥ deśajāteṣu

Compound deśajāta -

Adverb -deśajātam -deśajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria