Declension table of ?deśadharma

Deva

MasculineSingularDualPlural
Nominativedeśadharmaḥ deśadharmau deśadharmāḥ
Vocativedeśadharma deśadharmau deśadharmāḥ
Accusativedeśadharmam deśadharmau deśadharmān
Instrumentaldeśadharmeṇa deśadharmābhyām deśadharmaiḥ deśadharmebhiḥ
Dativedeśadharmāya deśadharmābhyām deśadharmebhyaḥ
Ablativedeśadharmāt deśadharmābhyām deśadharmebhyaḥ
Genitivedeśadharmasya deśadharmayoḥ deśadharmāṇām
Locativedeśadharme deśadharmayoḥ deśadharmeṣu

Compound deśadharma -

Adverb -deśadharmam -deśadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria