Declension table of ?deśadṛṣṭā

Deva

FeminineSingularDualPlural
Nominativedeśadṛṣṭā deśadṛṣṭe deśadṛṣṭāḥ
Vocativedeśadṛṣṭe deśadṛṣṭe deśadṛṣṭāḥ
Accusativedeśadṛṣṭām deśadṛṣṭe deśadṛṣṭāḥ
Instrumentaldeśadṛṣṭayā deśadṛṣṭābhyām deśadṛṣṭābhiḥ
Dativedeśadṛṣṭāyai deśadṛṣṭābhyām deśadṛṣṭābhyaḥ
Ablativedeśadṛṣṭāyāḥ deśadṛṣṭābhyām deśadṛṣṭābhyaḥ
Genitivedeśadṛṣṭāyāḥ deśadṛṣṭayoḥ deśadṛṣṭānām
Locativedeśadṛṣṭāyām deśadṛṣṭayoḥ deśadṛṣṭāsu

Adverb -deśadṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria