Declension table of ?deśadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativedeśadṛṣṭam deśadṛṣṭe deśadṛṣṭāni
Vocativedeśadṛṣṭa deśadṛṣṭe deśadṛṣṭāni
Accusativedeśadṛṣṭam deśadṛṣṭe deśadṛṣṭāni
Instrumentaldeśadṛṣṭena deśadṛṣṭābhyām deśadṛṣṭaiḥ
Dativedeśadṛṣṭāya deśadṛṣṭābhyām deśadṛṣṭebhyaḥ
Ablativedeśadṛṣṭāt deśadṛṣṭābhyām deśadṛṣṭebhyaḥ
Genitivedeśadṛṣṭasya deśadṛṣṭayoḥ deśadṛṣṭānām
Locativedeśadṛṣṭe deśadṛṣṭayoḥ deśadṛṣṭeṣu

Compound deśadṛṣṭa -

Adverb -deśadṛṣṭam -deśadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria