Declension table of ?deśadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativedeśadṛṣṭaḥ deśadṛṣṭau deśadṛṣṭāḥ
Vocativedeśadṛṣṭa deśadṛṣṭau deśadṛṣṭāḥ
Accusativedeśadṛṣṭam deśadṛṣṭau deśadṛṣṭān
Instrumentaldeśadṛṣṭena deśadṛṣṭābhyām deśadṛṣṭaiḥ deśadṛṣṭebhiḥ
Dativedeśadṛṣṭāya deśadṛṣṭābhyām deśadṛṣṭebhyaḥ
Ablativedeśadṛṣṭāt deśadṛṣṭābhyām deśadṛṣṭebhyaḥ
Genitivedeśadṛṣṭasya deśadṛṣṭayoḥ deśadṛṣṭānām
Locativedeśadṛṣṭe deśadṛṣṭayoḥ deśadṛṣṭeṣu

Compound deśadṛṣṭa -

Adverb -deśadṛṣṭam -deśadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria