Declension table of ?deśabhramaṇa

Deva

NeuterSingularDualPlural
Nominativedeśabhramaṇam deśabhramaṇe deśabhramaṇāni
Vocativedeśabhramaṇa deśabhramaṇe deśabhramaṇāni
Accusativedeśabhramaṇam deśabhramaṇe deśabhramaṇāni
Instrumentaldeśabhramaṇena deśabhramaṇābhyām deśabhramaṇaiḥ
Dativedeśabhramaṇāya deśabhramaṇābhyām deśabhramaṇebhyaḥ
Ablativedeśabhramaṇāt deśabhramaṇābhyām deśabhramaṇebhyaḥ
Genitivedeśabhramaṇasya deśabhramaṇayoḥ deśabhramaṇānām
Locativedeśabhramaṇe deśabhramaṇayoḥ deśabhramaṇeṣu

Compound deśabhramaṇa -

Adverb -deśabhramaṇam -deśabhramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria