Declension table of ?deśabhraṃśa

Deva

MasculineSingularDualPlural
Nominativedeśabhraṃśaḥ deśabhraṃśau deśabhraṃśāḥ
Vocativedeśabhraṃśa deśabhraṃśau deśabhraṃśāḥ
Accusativedeśabhraṃśam deśabhraṃśau deśabhraṃśān
Instrumentaldeśabhraṃśena deśabhraṃśābhyām deśabhraṃśaiḥ deśabhraṃśebhiḥ
Dativedeśabhraṃśāya deśabhraṃśābhyām deśabhraṃśebhyaḥ
Ablativedeśabhraṃśāt deśabhraṃśābhyām deśabhraṃśebhyaḥ
Genitivedeśabhraṃśasya deśabhraṃśayoḥ deśabhraṃśānām
Locativedeśabhraṃśe deśabhraṃśayoḥ deśabhraṃśeṣu

Compound deśabhraṃśa -

Adverb -deśabhraṃśam -deśabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria