Declension table of ?deśabhāṣāntara

Deva

NeuterSingularDualPlural
Nominativedeśabhāṣāntaram deśabhāṣāntare deśabhāṣāntarāṇi
Vocativedeśabhāṣāntara deśabhāṣāntare deśabhāṣāntarāṇi
Accusativedeśabhāṣāntaram deśabhāṣāntare deśabhāṣāntarāṇi
Instrumentaldeśabhāṣāntareṇa deśabhāṣāntarābhyām deśabhāṣāntaraiḥ
Dativedeśabhāṣāntarāya deśabhāṣāntarābhyām deśabhāṣāntarebhyaḥ
Ablativedeśabhāṣāntarāt deśabhāṣāntarābhyām deśabhāṣāntarebhyaḥ
Genitivedeśabhāṣāntarasya deśabhāṣāntarayoḥ deśabhāṣāntarāṇām
Locativedeśabhāṣāntare deśabhāṣāntarayoḥ deśabhāṣāntareṣu

Compound deśabhāṣāntara -

Adverb -deśabhāṣāntaram -deśabhāṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria