Declension table of deśabhāṣā

Deva

FeminineSingularDualPlural
Nominativedeśabhāṣā deśabhāṣe deśabhāṣāḥ
Vocativedeśabhāṣe deśabhāṣe deśabhāṣāḥ
Accusativedeśabhāṣām deśabhāṣe deśabhāṣāḥ
Instrumentaldeśabhāṣayā deśabhāṣābhyām deśabhāṣābhiḥ
Dativedeśabhāṣāyai deśabhāṣābhyām deśabhāṣābhyaḥ
Ablativedeśabhāṣāyāḥ deśabhāṣābhyām deśabhāṣābhyaḥ
Genitivedeśabhāṣāyāḥ deśabhāṣayoḥ deśabhāṣāṇām
Locativedeśabhāṣāyām deśabhāṣayoḥ deśabhāṣāsu

Adverb -deśabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria