Declension table of ?deśabha

Deva

NeuterSingularDualPlural
Nominativedeśabham deśabhe deśabhāni
Vocativedeśabha deśabhe deśabhāni
Accusativedeśabham deśabhe deśabhāni
Instrumentaldeśabhena deśabhābhyām deśabhaiḥ
Dativedeśabhāya deśabhābhyām deśabhebhyaḥ
Ablativedeśabhāt deśabhābhyām deśabhebhyaḥ
Genitivedeśabhasya deśabhayoḥ deśabhānām
Locativedeśabhe deśabhayoḥ deśabheṣu

Compound deśabha -

Adverb -deśabham -deśabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria