Declension table of ?deśātithi

Deva

MasculineSingularDualPlural
Nominativedeśātithiḥ deśātithī deśātithayaḥ
Vocativedeśātithe deśātithī deśātithayaḥ
Accusativedeśātithim deśātithī deśātithīn
Instrumentaldeśātithinā deśātithibhyām deśātithibhiḥ
Dativedeśātithaye deśātithibhyām deśātithibhyaḥ
Ablativedeśātitheḥ deśātithibhyām deśātithibhyaḥ
Genitivedeśātitheḥ deśātithyoḥ deśātithīnām
Locativedeśātithau deśātithyoḥ deśātithiṣu

Compound deśātithi -

Adverb -deśātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria