Declension table of ?deśāntaritā

Deva

FeminineSingularDualPlural
Nominativedeśāntaritā deśāntarite deśāntaritāḥ
Vocativedeśāntarite deśāntarite deśāntaritāḥ
Accusativedeśāntaritām deśāntarite deśāntaritāḥ
Instrumentaldeśāntaritayā deśāntaritābhyām deśāntaritābhiḥ
Dativedeśāntaritāyai deśāntaritābhyām deśāntaritābhyaḥ
Ablativedeśāntaritāyāḥ deśāntaritābhyām deśāntaritābhyaḥ
Genitivedeśāntaritāyāḥ deśāntaritayoḥ deśāntaritānām
Locativedeśāntaritāyām deśāntaritayoḥ deśāntaritāsu

Adverb -deśāntaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria