Declension table of ?deśāntarita

Deva

NeuterSingularDualPlural
Nominativedeśāntaritam deśāntarite deśāntaritāni
Vocativedeśāntarita deśāntarite deśāntaritāni
Accusativedeśāntaritam deśāntarite deśāntaritāni
Instrumentaldeśāntaritena deśāntaritābhyām deśāntaritaiḥ
Dativedeśāntaritāya deśāntaritābhyām deśāntaritebhyaḥ
Ablativedeśāntaritāt deśāntaritābhyām deśāntaritebhyaḥ
Genitivedeśāntaritasya deśāntaritayoḥ deśāntaritānām
Locativedeśāntarite deśāntaritayoḥ deśāntariteṣu

Compound deśāntarita -

Adverb -deśāntaritam -deśāntaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria