Declension table of ?deśāntarin

Deva

NeuterSingularDualPlural
Nominativedeśāntari deśāntariṇī deśāntarīṇi
Vocativedeśāntarin deśāntari deśāntariṇī deśāntarīṇi
Accusativedeśāntari deśāntariṇī deśāntarīṇi
Instrumentaldeśāntariṇā deśāntaribhyām deśāntaribhiḥ
Dativedeśāntariṇe deśāntaribhyām deśāntaribhyaḥ
Ablativedeśāntariṇaḥ deśāntaribhyām deśāntaribhyaḥ
Genitivedeśāntariṇaḥ deśāntariṇoḥ deśāntariṇām
Locativedeśāntariṇi deśāntariṇoḥ deśāntariṣu

Compound deśāntari -

Adverb -deśāntari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria