Declension table of ?deśāntarin

Deva

MasculineSingularDualPlural
Nominativedeśāntarī deśāntariṇau deśāntariṇaḥ
Vocativedeśāntarin deśāntariṇau deśāntariṇaḥ
Accusativedeśāntariṇam deśāntariṇau deśāntariṇaḥ
Instrumentaldeśāntariṇā deśāntaribhyām deśāntaribhiḥ
Dativedeśāntariṇe deśāntaribhyām deśāntaribhyaḥ
Ablativedeśāntariṇaḥ deśāntaribhyām deśāntaribhyaḥ
Genitivedeśāntariṇaḥ deśāntariṇoḥ deśāntariṇām
Locativedeśāntariṇi deśāntariṇoḥ deśāntariṣu

Compound deśāntari -

Adverb -deśāntari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria