Declension table of ?deśāntariṇī

Deva

FeminineSingularDualPlural
Nominativedeśāntariṇī deśāntariṇyau deśāntariṇyaḥ
Vocativedeśāntariṇi deśāntariṇyau deśāntariṇyaḥ
Accusativedeśāntariṇīm deśāntariṇyau deśāntariṇīḥ
Instrumentaldeśāntariṇyā deśāntariṇībhyām deśāntariṇībhiḥ
Dativedeśāntariṇyai deśāntariṇībhyām deśāntariṇībhyaḥ
Ablativedeśāntariṇyāḥ deśāntariṇībhyām deśāntariṇībhyaḥ
Genitivedeśāntariṇyāḥ deśāntariṇyoḥ deśāntariṇīnām
Locativedeśāntariṇyām deśāntariṇyoḥ deśāntariṇīṣu

Compound deśāntariṇi - deśāntariṇī -

Adverb -deśāntariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria