Declension table of ?deśāntarastha

Deva

NeuterSingularDualPlural
Nominativedeśāntarastham deśāntarasthe deśāntarasthāni
Vocativedeśāntarastha deśāntarasthe deśāntarasthāni
Accusativedeśāntarastham deśāntarasthe deśāntarasthāni
Instrumentaldeśāntarasthena deśāntarasthābhyām deśāntarasthaiḥ
Dativedeśāntarasthāya deśāntarasthābhyām deśāntarasthebhyaḥ
Ablativedeśāntarasthāt deśāntarasthābhyām deśāntarasthebhyaḥ
Genitivedeśāntarasthasya deśāntarasthayoḥ deśāntarasthānām
Locativedeśāntarasthe deśāntarasthayoḥ deśāntarastheṣu

Compound deśāntarastha -

Adverb -deśāntarastham -deśāntarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria