Declension table of ?deśāntaraphala

Deva

NeuterSingularDualPlural
Nominativedeśāntaraphalam deśāntaraphale deśāntaraphalāni
Vocativedeśāntaraphala deśāntaraphale deśāntaraphalāni
Accusativedeśāntaraphalam deśāntaraphale deśāntaraphalāni
Instrumentaldeśāntaraphalena deśāntaraphalābhyām deśāntaraphalaiḥ
Dativedeśāntaraphalāya deśāntaraphalābhyām deśāntaraphalebhyaḥ
Ablativedeśāntaraphalāt deśāntaraphalābhyām deśāntaraphalebhyaḥ
Genitivedeśāntaraphalasya deśāntaraphalayoḥ deśāntaraphalānām
Locativedeśāntaraphale deśāntaraphalayoḥ deśāntaraphaleṣu

Compound deśāntaraphala -

Adverb -deśāntaraphalam -deśāntaraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria