Declension table of ?deśāntaramṛtakriyānirūpaṇa

Deva

NeuterSingularDualPlural
Nominativedeśāntaramṛtakriyānirūpaṇam deśāntaramṛtakriyānirūpaṇe deśāntaramṛtakriyānirūpaṇāni
Vocativedeśāntaramṛtakriyānirūpaṇa deśāntaramṛtakriyānirūpaṇe deśāntaramṛtakriyānirūpaṇāni
Accusativedeśāntaramṛtakriyānirūpaṇam deśāntaramṛtakriyānirūpaṇe deśāntaramṛtakriyānirūpaṇāni
Instrumentaldeśāntaramṛtakriyānirūpaṇena deśāntaramṛtakriyānirūpaṇābhyām deśāntaramṛtakriyānirūpaṇaiḥ
Dativedeśāntaramṛtakriyānirūpaṇāya deśāntaramṛtakriyānirūpaṇābhyām deśāntaramṛtakriyānirūpaṇebhyaḥ
Ablativedeśāntaramṛtakriyānirūpaṇāt deśāntaramṛtakriyānirūpaṇābhyām deśāntaramṛtakriyānirūpaṇebhyaḥ
Genitivedeśāntaramṛtakriyānirūpaṇasya deśāntaramṛtakriyānirūpaṇayoḥ deśāntaramṛtakriyānirūpaṇānām
Locativedeśāntaramṛtakriyānirūpaṇe deśāntaramṛtakriyānirūpaṇayoḥ deśāntaramṛtakriyānirūpaṇeṣu

Compound deśāntaramṛtakriyānirūpaṇa -

Adverb -deśāntaramṛtakriyānirūpaṇam -deśāntaramṛtakriyānirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria