Declension table of ?deśāntaragamana

Deva

NeuterSingularDualPlural
Nominativedeśāntaragamanam deśāntaragamane deśāntaragamanāni
Vocativedeśāntaragamana deśāntaragamane deśāntaragamanāni
Accusativedeśāntaragamanam deśāntaragamane deśāntaragamanāni
Instrumentaldeśāntaragamanena deśāntaragamanābhyām deśāntaragamanaiḥ
Dativedeśāntaragamanāya deśāntaragamanābhyām deśāntaragamanebhyaḥ
Ablativedeśāntaragamanāt deśāntaragamanābhyām deśāntaragamanebhyaḥ
Genitivedeśāntaragamanasya deśāntaragamanayoḥ deśāntaragamanānām
Locativedeśāntaragamane deśāntaragamanayoḥ deśāntaragamaneṣu

Compound deśāntaragamana -

Adverb -deśāntaragamanam -deśāntaragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria