Declension table of ?deśāntarabhāṇḍānayana

Deva

NeuterSingularDualPlural
Nominativedeśāntarabhāṇḍānayanam deśāntarabhāṇḍānayane deśāntarabhāṇḍānayanāni
Vocativedeśāntarabhāṇḍānayana deśāntarabhāṇḍānayane deśāntarabhāṇḍānayanāni
Accusativedeśāntarabhāṇḍānayanam deśāntarabhāṇḍānayane deśāntarabhāṇḍānayanāni
Instrumentaldeśāntarabhāṇḍānayanena deśāntarabhāṇḍānayanābhyām deśāntarabhāṇḍānayanaiḥ
Dativedeśāntarabhāṇḍānayanāya deśāntarabhāṇḍānayanābhyām deśāntarabhāṇḍānayanebhyaḥ
Ablativedeśāntarabhāṇḍānayanāt deśāntarabhāṇḍānayanābhyām deśāntarabhāṇḍānayanebhyaḥ
Genitivedeśāntarabhāṇḍānayanasya deśāntarabhāṇḍānayanayoḥ deśāntarabhāṇḍānayanānām
Locativedeśāntarabhāṇḍānayane deśāntarabhāṇḍānayanayoḥ deśāntarabhāṇḍānayaneṣu

Compound deśāntarabhāṇḍānayana -

Adverb -deśāntarabhāṇḍānayanam -deśāntarabhāṇḍānayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria