Declension table of ?deśāntara

Deva

NeuterSingularDualPlural
Nominativedeśāntaram deśāntare deśāntarāṇi
Vocativedeśāntara deśāntare deśāntarāṇi
Accusativedeśāntaram deśāntare deśāntarāṇi
Instrumentaldeśāntareṇa deśāntarābhyām deśāntaraiḥ
Dativedeśāntarāya deśāntarābhyām deśāntarebhyaḥ
Ablativedeśāntarāt deśāntarābhyām deśāntarebhyaḥ
Genitivedeśāntarasya deśāntarayoḥ deśāntarāṇām
Locativedeśāntare deśāntarayoḥ deśāntareṣu

Compound deśāntara -

Adverb -deśāntaram -deśāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria