Declension table of ?devyaparādhakṣamāpaṇastotra

Deva

NeuterSingularDualPlural
Nominativedevyaparādhakṣamāpaṇastotram devyaparādhakṣamāpaṇastotre devyaparādhakṣamāpaṇastotrāṇi
Vocativedevyaparādhakṣamāpaṇastotra devyaparādhakṣamāpaṇastotre devyaparādhakṣamāpaṇastotrāṇi
Accusativedevyaparādhakṣamāpaṇastotram devyaparādhakṣamāpaṇastotre devyaparādhakṣamāpaṇastotrāṇi
Instrumentaldevyaparādhakṣamāpaṇastotreṇa devyaparādhakṣamāpaṇastotrābhyām devyaparādhakṣamāpaṇastotraiḥ
Dativedevyaparādhakṣamāpaṇastotrāya devyaparādhakṣamāpaṇastotrābhyām devyaparādhakṣamāpaṇastotrebhyaḥ
Ablativedevyaparādhakṣamāpaṇastotrāt devyaparādhakṣamāpaṇastotrābhyām devyaparādhakṣamāpaṇastotrebhyaḥ
Genitivedevyaparādhakṣamāpaṇastotrasya devyaparādhakṣamāpaṇastotrayoḥ devyaparādhakṣamāpaṇastotrāṇām
Locativedevyaparādhakṣamāpaṇastotre devyaparādhakṣamāpaṇastotrayoḥ devyaparādhakṣamāpaṇastotreṣu

Compound devyaparādhakṣamāpaṇastotra -

Adverb -devyaparādhakṣamāpaṇastotram -devyaparādhakṣamāpaṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria