Declension table of ?devyāgamanatantra

Deva

NeuterSingularDualPlural
Nominativedevyāgamanatantram devyāgamanatantre devyāgamanatantrāṇi
Vocativedevyāgamanatantra devyāgamanatantre devyāgamanatantrāṇi
Accusativedevyāgamanatantram devyāgamanatantre devyāgamanatantrāṇi
Instrumentaldevyāgamanatantreṇa devyāgamanatantrābhyām devyāgamanatantraiḥ
Dativedevyāgamanatantrāya devyāgamanatantrābhyām devyāgamanatantrebhyaḥ
Ablativedevyāgamanatantrāt devyāgamanatantrābhyām devyāgamanatantrebhyaḥ
Genitivedevyāgamanatantrasya devyāgamanatantrayoḥ devyāgamanatantrāṇām
Locativedevyāgamanatantre devyāgamanatantrayoḥ devyāgamanatantreṣu

Compound devyāgamanatantra -

Adverb -devyāgamanatantram -devyāgamanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria