Declension table of ?devyaṣṭottara

Deva

NeuterSingularDualPlural
Nominativedevyaṣṭottaram devyaṣṭottare devyaṣṭottarāṇi
Vocativedevyaṣṭottara devyaṣṭottare devyaṣṭottarāṇi
Accusativedevyaṣṭottaram devyaṣṭottare devyaṣṭottarāṇi
Instrumentaldevyaṣṭottareṇa devyaṣṭottarābhyām devyaṣṭottaraiḥ
Dativedevyaṣṭottarāya devyaṣṭottarābhyām devyaṣṭottarebhyaḥ
Ablativedevyaṣṭottarāt devyaṣṭottarābhyām devyaṣṭottarebhyaḥ
Genitivedevyaṣṭottarasya devyaṣṭottarayoḥ devyaṣṭottarāṇām
Locativedevyaṣṭottare devyaṣṭottarayoḥ devyaṣṭottareṣu

Compound devyaṣṭottara -

Adverb -devyaṣṭottaram -devyaṣṭottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria