Declension table of ?devyaṣṭaka

Deva

NeuterSingularDualPlural
Nominativedevyaṣṭakam devyaṣṭake devyaṣṭakāni
Vocativedevyaṣṭaka devyaṣṭake devyaṣṭakāni
Accusativedevyaṣṭakam devyaṣṭake devyaṣṭakāni
Instrumentaldevyaṣṭakena devyaṣṭakābhyām devyaṣṭakaiḥ
Dativedevyaṣṭakāya devyaṣṭakābhyām devyaṣṭakebhyaḥ
Ablativedevyaṣṭakāt devyaṣṭakābhyām devyaṣṭakebhyaḥ
Genitivedevyaṣṭakasya devyaṣṭakayoḥ devyaṣṭakānām
Locativedevyaṣṭake devyaṣṭakayoḥ devyaṣṭakeṣu

Compound devyaṣṭaka -

Adverb -devyaṣṭakam -devyaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria