Declension table of ?devopāsaka

Deva

MasculineSingularDualPlural
Nominativedevopāsakaḥ devopāsakau devopāsakāḥ
Vocativedevopāsaka devopāsakau devopāsakāḥ
Accusativedevopāsakam devopāsakau devopāsakān
Instrumentaldevopāsakena devopāsakābhyām devopāsakaiḥ
Dativedevopāsakāya devopāsakābhyām devopāsakebhyaḥ
Ablativedevopāsakāt devopāsakābhyām devopāsakebhyaḥ
Genitivedevopāsakasya devopāsakayoḥ devopāsakānām
Locativedevopāsake devopāsakayoḥ devopāsakeṣu

Compound devopāsaka -

Adverb -devopāsakam -devopāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria