Declension table of ?devodyāna

Deva

NeuterSingularDualPlural
Nominativedevodyānam devodyāne devodyānāni
Vocativedevodyāna devodyāne devodyānāni
Accusativedevodyānam devodyāne devodyānāni
Instrumentaldevodyānena devodyānābhyām devodyānaiḥ
Dativedevodyānāya devodyānābhyām devodyānebhyaḥ
Ablativedevodyānāt devodyānābhyām devodyānebhyaḥ
Genitivedevodyānasya devodyānayoḥ devodyānānām
Locativedevodyāne devodyānayoḥ devodyāneṣu

Compound devodyāna -

Adverb -devodyānam -devodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria