Declension table of ?deviya

Deva

MasculineSingularDualPlural
Nominativedeviyaḥ deviyau deviyāḥ
Vocativedeviya deviyau deviyāḥ
Accusativedeviyam deviyau deviyān
Instrumentaldeviyena deviyābhyām deviyaiḥ deviyebhiḥ
Dativedeviyāya deviyābhyām deviyebhyaḥ
Ablativedeviyāt deviyābhyām deviyebhyaḥ
Genitivedeviyasya deviyayoḥ deviyānām
Locativedeviye deviyayoḥ deviyeṣu

Compound deviya -

Adverb -deviyam -deviyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria