Declension table of ?devitavya

Deva

NeuterSingularDualPlural
Nominativedevitavyam devitavye devitavyāni
Vocativedevitavya devitavye devitavyāni
Accusativedevitavyam devitavye devitavyāni
Instrumentaldevitavyena devitavyābhyām devitavyaiḥ
Dativedevitavyāya devitavyābhyām devitavyebhyaḥ
Ablativedevitavyāt devitavyābhyām devitavyebhyaḥ
Genitivedevitavyasya devitavyayoḥ devitavyānām
Locativedevitavye devitavyayoḥ devitavyeṣu

Compound devitavya -

Adverb -devitavyam -devitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria