Declension table of ?devitamā

Deva

FeminineSingularDualPlural
Nominativedevitamā devitame devitamāḥ
Vocativedevitame devitame devitamāḥ
Accusativedevitamām devitame devitamāḥ
Instrumentaldevitamayā devitamābhyām devitamābhiḥ
Dativedevitamāyai devitamābhyām devitamābhyaḥ
Ablativedevitamāyāḥ devitamābhyām devitamābhyaḥ
Genitivedevitamāyāḥ devitamayoḥ devitamānām
Locativedevitamāyām devitamayoḥ devitamāsu

Adverb -devitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria