Declension table of ?devitṛ

Deva

MasculineSingularDualPlural
Nominativedevitā devitārau devitāraḥ
Vocativedevitaḥ devitārau devitāraḥ
Accusativedevitāram devitārau devitṝn
Instrumentaldevitrā devitṛbhyām devitṛbhiḥ
Dativedevitre devitṛbhyām devitṛbhyaḥ
Ablativedevituḥ devitṛbhyām devitṛbhyaḥ
Genitivedevituḥ devitroḥ devitṝṇām
Locativedevitari devitroḥ devitṛṣu

Compound devitṛ -

Adverb -devitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria