Declension table of ?devikī

Deva

FeminineSingularDualPlural
Nominativedevikī devikyau devikyaḥ
Vocativedeviki devikyau devikyaḥ
Accusativedevikīm devikyau devikīḥ
Instrumentaldevikyā devikībhyām devikībhiḥ
Dativedevikyai devikībhyām devikībhyaḥ
Ablativedevikyāḥ devikībhyām devikībhyaḥ
Genitivedevikyāḥ devikyoḥ devikīnām
Locativedevikyām devikyoḥ devikīṣu

Compound deviki - devikī -

Adverb -deviki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria