Declension table of ?devika

Deva

NeuterSingularDualPlural
Nominativedevikam devike devikāni
Vocativedevika devike devikāni
Accusativedevikam devike devikāni
Instrumentaldevikena devikābhyām devikaiḥ
Dativedevikāya devikābhyām devikebhyaḥ
Ablativedevikāt devikābhyām devikebhyaḥ
Genitivedevikasya devikayoḥ devikānām
Locativedevike devikayoḥ devikeṣu

Compound devika -

Adverb -devikam -devikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria