Declension table of ?devika

Deva

MasculineSingularDualPlural
Nominativedevikaḥ devikau devikāḥ
Vocativedevika devikau devikāḥ
Accusativedevikam devikau devikān
Instrumentaldevikena devikābhyām devikaiḥ devikebhiḥ
Dativedevikāya devikābhyām devikebhyaḥ
Ablativedevikāt devikābhyām devikebhyaḥ
Genitivedevikasya devikayoḥ devikānām
Locativedevike devikayoḥ devikeṣu

Compound devika -

Adverb -devikam -devikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria