Declension table of ?devīśatanāmastotra

Deva

NeuterSingularDualPlural
Nominativedevīśatanāmastotram devīśatanāmastotre devīśatanāmastotrāṇi
Vocativedevīśatanāmastotra devīśatanāmastotre devīśatanāmastotrāṇi
Accusativedevīśatanāmastotram devīśatanāmastotre devīśatanāmastotrāṇi
Instrumentaldevīśatanāmastotreṇa devīśatanāmastotrābhyām devīśatanāmastotraiḥ
Dativedevīśatanāmastotrāya devīśatanāmastotrābhyām devīśatanāmastotrebhyaḥ
Ablativedevīśatanāmastotrāt devīśatanāmastotrābhyām devīśatanāmastotrebhyaḥ
Genitivedevīśatanāmastotrasya devīśatanāmastotrayoḥ devīśatanāmastotrāṇām
Locativedevīśatanāmastotre devīśatanāmastotrayoḥ devīśatanāmastotreṣu

Compound devīśatanāmastotra -

Adverb -devīśatanāmastotram -devīśatanāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria