Declension table of devīśataka

Deva

NeuterSingularDualPlural
Nominativedevīśatakam devīśatake devīśatakāni
Vocativedevīśataka devīśatake devīśatakāni
Accusativedevīśatakam devīśatake devīśatakāni
Instrumentaldevīśatakena devīśatakābhyām devīśatakaiḥ
Dativedevīśatakāya devīśatakābhyām devīśatakebhyaḥ
Ablativedevīśatakāt devīśatakābhyām devīśatakebhyaḥ
Genitivedevīśatakasya devīśatakayoḥ devīśatakānām
Locativedevīśatake devīśatakayoḥ devīśatakeṣu

Compound devīśataka -

Adverb -devīśatakam -devīśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria