Declension table of ?devīyāmalatantra

Deva

NeuterSingularDualPlural
Nominativedevīyāmalatantram devīyāmalatantre devīyāmalatantrāṇi
Vocativedevīyāmalatantra devīyāmalatantre devīyāmalatantrāṇi
Accusativedevīyāmalatantram devīyāmalatantre devīyāmalatantrāṇi
Instrumentaldevīyāmalatantreṇa devīyāmalatantrābhyām devīyāmalatantraiḥ
Dativedevīyāmalatantrāya devīyāmalatantrābhyām devīyāmalatantrebhyaḥ
Ablativedevīyāmalatantrāt devīyāmalatantrābhyām devīyāmalatantrebhyaḥ
Genitivedevīyāmalatantrasya devīyāmalatantrayoḥ devīyāmalatantrāṇām
Locativedevīyāmalatantre devīyāmalatantrayoḥ devīyāmalatantreṣu

Compound devīyāmalatantra -

Adverb -devīyāmalatantram -devīyāmalatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria