Declension table of ?devīsiṃhadeva

Deva

MasculineSingularDualPlural
Nominativedevīsiṃhadevaḥ devīsiṃhadevau devīsiṃhadevāḥ
Vocativedevīsiṃhadeva devīsiṃhadevau devīsiṃhadevāḥ
Accusativedevīsiṃhadevam devīsiṃhadevau devīsiṃhadevān
Instrumentaldevīsiṃhadevena devīsiṃhadevābhyām devīsiṃhadevaiḥ
Dativedevīsiṃhadevāya devīsiṃhadevābhyām devīsiṃhadevebhyaḥ
Ablativedevīsiṃhadevāt devīsiṃhadevābhyām devīsiṃhadevebhyaḥ
Genitivedevīsiṃhadevasya devīsiṃhadevayoḥ devīsiṃhadevānām
Locativedevīsiṃhadeve devīsiṃhadevayoḥ devīsiṃhadeveṣu

Compound devīsiṃhadeva -

Adverb -devīsiṃhadevam -devīsiṃhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria