Declension table of ?devīrahasya

Deva

NeuterSingularDualPlural
Nominativedevīrahasyam devīrahasye devīrahasyāni
Vocativedevīrahasya devīrahasye devīrahasyāni
Accusativedevīrahasyam devīrahasye devīrahasyāni
Instrumentaldevīrahasyena devīrahasyābhyām devīrahasyaiḥ
Dativedevīrahasyāya devīrahasyābhyām devīrahasyebhyaḥ
Ablativedevīrahasyāt devīrahasyābhyām devīrahasyebhyaḥ
Genitivedevīrahasyasya devīrahasyayoḥ devīrahasyānām
Locativedevīrahasye devīrahasyayoḥ devīrahasyeṣu

Compound devīrahasya -

Adverb -devīrahasyam -devīrahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria