Declension table of ?devīrāpaka

Deva

NeuterSingularDualPlural
Nominativedevīrāpakam devīrāpake devīrāpakāṇi
Vocativedevīrāpaka devīrāpake devīrāpakāṇi
Accusativedevīrāpakam devīrāpake devīrāpakāṇi
Instrumentaldevīrāpakeṇa devīrāpakābhyām devīrāpakaiḥ
Dativedevīrāpakāya devīrāpakābhyām devīrāpakebhyaḥ
Ablativedevīrāpakāt devīrāpakābhyām devīrāpakebhyaḥ
Genitivedevīrāpakasya devīrāpakayoḥ devīrāpakāṇām
Locativedevīrāpake devīrāpakayoḥ devīrāpakeṣu

Compound devīrāpaka -

Adverb -devīrāpakam -devīrāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria