Declension table of ?devīrāpaka

Deva

MasculineSingularDualPlural
Nominativedevīrāpakaḥ devīrāpakau devīrāpakāḥ
Vocativedevīrāpaka devīrāpakau devīrāpakāḥ
Accusativedevīrāpakam devīrāpakau devīrāpakān
Instrumentaldevīrāpakeṇa devīrāpakābhyām devīrāpakaiḥ devīrāpakebhiḥ
Dativedevīrāpakāya devīrāpakābhyām devīrāpakebhyaḥ
Ablativedevīrāpakāt devīrāpakābhyām devīrāpakebhyaḥ
Genitivedevīrāpakasya devīrāpakayoḥ devīrāpakāṇām
Locativedevīrāpake devīrāpakayoḥ devīrāpakeṣu

Compound devīrāpaka -

Adverb -devīrāpakam -devīrāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria