Declension table of ?devīpūjanabhāskara

Deva

MasculineSingularDualPlural
Nominativedevīpūjanabhāskaraḥ devīpūjanabhāskarau devīpūjanabhāskarāḥ
Vocativedevīpūjanabhāskara devīpūjanabhāskarau devīpūjanabhāskarāḥ
Accusativedevīpūjanabhāskaram devīpūjanabhāskarau devīpūjanabhāskarān
Instrumentaldevīpūjanabhāskareṇa devīpūjanabhāskarābhyām devīpūjanabhāskaraiḥ
Dativedevīpūjanabhāskarāya devīpūjanabhāskarābhyām devīpūjanabhāskarebhyaḥ
Ablativedevīpūjanabhāskarāt devīpūjanabhāskarābhyām devīpūjanabhāskarebhyaḥ
Genitivedevīpūjanabhāskarasya devīpūjanabhāskarayoḥ devīpūjanabhāskarāṇām
Locativedevīpūjanabhāskare devīpūjanabhāskarayoḥ devīpūjanabhāskareṣu

Compound devīpūjanabhāskara -

Adverb -devīpūjanabhāskaram -devīpūjanabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria