Declension table of ?devīpūjāvidhi

Deva

MasculineSingularDualPlural
Nominativedevīpūjāvidhiḥ devīpūjāvidhī devīpūjāvidhayaḥ
Vocativedevīpūjāvidhe devīpūjāvidhī devīpūjāvidhayaḥ
Accusativedevīpūjāvidhim devīpūjāvidhī devīpūjāvidhīn
Instrumentaldevīpūjāvidhinā devīpūjāvidhibhyām devīpūjāvidhibhiḥ
Dativedevīpūjāvidhaye devīpūjāvidhibhyām devīpūjāvidhibhyaḥ
Ablativedevīpūjāvidheḥ devīpūjāvidhibhyām devīpūjāvidhibhyaḥ
Genitivedevīpūjāvidheḥ devīpūjāvidhyoḥ devīpūjāvidhīnām
Locativedevīpūjāvidhau devīpūjāvidhyoḥ devīpūjāvidhiṣu

Compound devīpūjāvidhi -

Adverb -devīpūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria