Declension table of ?devīpūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativedevīpūjāpaddhatiḥ devīpūjāpaddhatī devīpūjāpaddhatayaḥ
Vocativedevīpūjāpaddhate devīpūjāpaddhatī devīpūjāpaddhatayaḥ
Accusativedevīpūjāpaddhatim devīpūjāpaddhatī devīpūjāpaddhatīḥ
Instrumentaldevīpūjāpaddhatyā devīpūjāpaddhatibhyām devīpūjāpaddhatibhiḥ
Dativedevīpūjāpaddhatyai devīpūjāpaddhataye devīpūjāpaddhatibhyām devīpūjāpaddhatibhyaḥ
Ablativedevīpūjāpaddhatyāḥ devīpūjāpaddhateḥ devīpūjāpaddhatibhyām devīpūjāpaddhatibhyaḥ
Genitivedevīpūjāpaddhatyāḥ devīpūjāpaddhateḥ devīpūjāpaddhatyoḥ devīpūjāpaddhatīnām
Locativedevīpūjāpaddhatyām devīpūjāpaddhatau devīpūjāpaddhatyoḥ devīpūjāpaddhatiṣu

Compound devīpūjāpaddhati -

Adverb -devīpūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria