Declension table of ?devīpurāṇīya

Deva

NeuterSingularDualPlural
Nominativedevīpurāṇīyam devīpurāṇīye devīpurāṇīyāni
Vocativedevīpurāṇīya devīpurāṇīye devīpurāṇīyāni
Accusativedevīpurāṇīyam devīpurāṇīye devīpurāṇīyāni
Instrumentaldevīpurāṇīyena devīpurāṇīyābhyām devīpurāṇīyaiḥ
Dativedevīpurāṇīyāya devīpurāṇīyābhyām devīpurāṇīyebhyaḥ
Ablativedevīpurāṇīyāt devīpurāṇīyābhyām devīpurāṇīyebhyaḥ
Genitivedevīpurāṇīyasya devīpurāṇīyayoḥ devīpurāṇīyānām
Locativedevīpurāṇīye devīpurāṇīyayoḥ devīpurāṇīyeṣu

Compound devīpurāṇīya -

Adverb -devīpurāṇīyam -devīpurāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria