Declension table of devīpurāṇa

Deva

NeuterSingularDualPlural
Nominativedevīpurāṇam devīpurāṇe devīpurāṇāni
Vocativedevīpurāṇa devīpurāṇe devīpurāṇāni
Accusativedevīpurāṇam devīpurāṇe devīpurāṇāni
Instrumentaldevīpurāṇena devīpurāṇābhyām devīpurāṇaiḥ
Dativedevīpurāṇāya devīpurāṇābhyām devīpurāṇebhyaḥ
Ablativedevīpurāṇāt devīpurāṇābhyām devīpurāṇebhyaḥ
Genitivedevīpurāṇasya devīpurāṇayoḥ devīpurāṇānām
Locativedevīpurāṇe devīpurāṇayoḥ devīpurāṇeṣu

Compound devīpurāṇa -

Adverb -devīpurāṇam -devīpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria