Declension table of ?devīparapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativedevīparapūjāvidhiḥ devīparapūjāvidhī devīparapūjāvidhayaḥ
Vocativedevīparapūjāvidhe devīparapūjāvidhī devīparapūjāvidhayaḥ
Accusativedevīparapūjāvidhim devīparapūjāvidhī devīparapūjāvidhīn
Instrumentaldevīparapūjāvidhinā devīparapūjāvidhibhyām devīparapūjāvidhibhiḥ
Dativedevīparapūjāvidhaye devīparapūjāvidhibhyām devīparapūjāvidhibhyaḥ
Ablativedevīparapūjāvidheḥ devīparapūjāvidhibhyām devīparapūjāvidhibhyaḥ
Genitivedevīparapūjāvidheḥ devīparapūjāvidhyoḥ devīparapūjāvidhīnām
Locativedevīparapūjāvidhau devīparapūjāvidhyoḥ devīparapūjāvidhiṣu

Compound devīparapūjāvidhi -

Adverb -devīparapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria