Declension table of ?devīpādadvaya

Deva

NeuterSingularDualPlural
Nominativedevīpādadvayam devīpādadvaye devīpādadvayāni
Vocativedevīpādadvaya devīpādadvaye devīpādadvayāni
Accusativedevīpādadvayam devīpādadvaye devīpādadvayāni
Instrumentaldevīpādadvayena devīpādadvayābhyām devīpādadvayaiḥ
Dativedevīpādadvayāya devīpādadvayābhyām devīpādadvayebhyaḥ
Ablativedevīpādadvayāt devīpādadvayābhyām devīpādadvayebhyaḥ
Genitivedevīpādadvayasya devīpādadvayayoḥ devīpādadvayānām
Locativedevīpādadvaye devīpādadvayayoḥ devīpādadvayeṣu

Compound devīpādadvaya -

Adverb -devīpādadvayam -devīpādadvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria